Search for Divine

Hanuman Chalisa for

dōhā
śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

dhyānam
gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥

chaupāī
jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgar 

rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā 

mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅg 

kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā 
॥ 4 ॥

hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai 

śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana 

vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura 

prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā 
॥ 8 ॥

sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā 

bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē 

lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē 

raghupati kīnhī bahuta baḍāyī (ī) ।
tuma mama priya bharata sama bhāyī 
॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai 

sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā 

yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē 

tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā 
॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā 

yuga sahasra yōjana para
bhānū ।
līlyō tāhi madhura phala jānū 

prabhu mudrikā mēli mukha
māhī ।
jaladhi lāṅghi gayē acharaja nāhī 

durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē 
॥ 20 ॥

rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē 

saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā 

āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai 

bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai 
॥ 24 ॥

nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā 

saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai 

saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā 

aura manōratha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai 
॥ 28 ॥

chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā 

sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē 

aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā 

rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā 
॥ 32 ॥

tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai 

anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī 

aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī 

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā 
॥ 36 ॥

jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī 

jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī 

jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā 

tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā 
॥ 40 ॥

dōhā
pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥
siyāvara rāmachandrakī jaya ।
pavanasuta hanumānakī jaya ।
bōlō bhāyī saba santanakī jaya ।