dōhā
śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥
dhyānam
gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥
chaupāī
jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgar ॥
rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥
mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅg ॥
kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥
॥ 4 ॥
hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥
śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥
vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥
prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥
॥ 8 ॥
sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥
bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥
lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥
raghupati kīnhī bahuta baḍāyī (ī) ।
tuma mama priya bharata sama bhāyī ॥
॥ 12 ॥
sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥
sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥
yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥
tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥
॥ 16 ॥
tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥
yuga sahasra yōjana para
bhānū ।
līlyō tāhi madhura phala jānū ॥
prabhu mudrikā mēli mukha
māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥
durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥
॥ 20 ॥
rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥
saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥
āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥
bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥
॥ 24 ॥
nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥
saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥
saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥
aura manōratha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥
॥ 28 ॥
chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥
sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥
aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥
rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥
॥ 32 ॥
tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥
anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥
aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥
saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥
॥ 36 ॥
jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥
jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥
jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥
tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥
॥ 40 ॥
dōhā
pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥
siyāvara rāmachandrakī jaya ।
pavanasuta hanumānakī jaya ।
bōlō bhāyī saba santanakī jaya ।